A 489-55 Hariharātmakastotra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 489/55
Title: Hariharātmakastotra
Dimensions: 18.2 x 11.9 cm x 22 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: SAM 1893
Acc No.: NAK 2/63
Remarks:
Reel No. A 489-55
Inventory No.: 23251
Reel No.: A 489/55
Title Hariharātmakastava
Remarks ascribed to the Harivaṃśapurāṇa
Subject Stotra
Language Sanskrit
Reference
Manuscript Details
Script Devanagari
Materialpaper
State complete
Size 18.2 x 11.9 cm
Folios 22
Lines per Folio 9
Foliation figures in the lower right-hand margin under the word rāmaḥ on the verso
Illustrations
Date of Copying SAM (VS) 1893
King
Place of Deposit NAK
Accession No. 2/63
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
vaiśaṃpāyana uvāca || ||
tataḥ stūryaninādaiś ca śaṅkhānāṃ ca mahāsvanaiḥ ||
vandi māgadhasūtānāṃ stavaiś cāpi sahasraśaḥ || 1 ||
sa unmukhair jayāśīr bhiḥ stūyamānopi mānavaiḥ ||
babhāra rūpaṃ somārkka śakrāṇāṃ pratimaṃ tadā || 2 ||
atīva śuśubhe rūpaṃ vyomatasyotpatiṣyataḥ ||
vainateyasya bhadraṃ te bṛṃhitaṃ haritejasā || 3 ||
athāṣṭabāhuḥ kṛṣṇas tu parvatākārasannibhaḥ ||
vivabhau puṇḍarīkākṣo vikāṃkṣan vāṇasaṃkṣayam || 4 || (fol. 1v1–6)
End
agastyena pulastyena dhaumyena ca mahātmanā || 58 ||
yaś cainaṃ paṭhate nityaṃ stotraṃ hariharātmakaṃ ||
arogi balavāṃś caiva jāyate nātra śaṃsayaḥ || 59 ||
śriyaś ca labhate nittyaṃ na ca svargān nivarttate |
aputro labhate ⟨ni⟩putraṃ kanyā viṃdati satpatiṃ || 60 ||
gurviṇi(!) śriṇute yā tu varaṃ putraṃ prasūyate ||
rākṣasāś ca piśācāś ca bhūtāni ca vināyakāḥ || 61 ||
bhayaṃ tatra na kurvvaṃti yatrāyaṃ paṭhyate stavaḥ || || (fol. 22v1–7)
Colophon
iti śrīkhileṣu harivaṃśe hariharātmakastavaḥ || ||
iti saṃvat 1893 śrāvaṇa śukla 13 roja 4 likhitam idaṃ pustakaṃ samāptaṃ śubhaṃ || (fol. 22v7–9)
Microfilm Details
Reel No. A 489/55
Date of Filming 28-02-1973
Exposures 25
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 04-06-2009
Bibliography